Settings
Light Theme
Dark Theme

13 – Sadhana Pada Verses 19 – 29 | Eradication of Our Fundamental Spiritual Ignorance – Duhkha Chaturvyuha (ctd.)

13 – Sadhana Pada Verses 19 – 29 | Eradication of Our Fundamental Spiritual Ignorance – Duhkha Chaturvyuha (ctd.)
Feb 15, 2021 · 1h 20m 30s

-viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇaparvāṇi (Sadhana Pada 19) -विशेषाविशेष-लिङ्गमात्रालिङ्गानि गुणपर्वाणि -draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ (Sadhana Pada 20) -द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः -tadartha eva dṛśyasyātmā (Sadhana Pada 21) -तदर्थ एव दृश्यस्यात्मा -kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ...

show more
-viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇaparvāṇi (Sadhana Pada 19)
-विशेषाविशेष-लिङ्गमात्रालिङ्गानि गुणपर्वाणि
-draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ (Sadhana Pada 20)
-द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः
-tadartha eva dṛśyasyātmā (Sadhana Pada 21)
-तदर्थ एव दृश्यस्यात्मा
-kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt (Sadhana Pada 22)
-कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्
-svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ (Sadhana Pada 23)
-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः
-tasya heturavidyā (Sadhana Pada 24)
-तस्य हेतुरविद्या
-tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam (Sadhana Pada 25)
-तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम्
-vivekakhyātiraviplavā hānopāyaḥ (Sadhana Pada 26)
-विवेकख्यातिरविप्लवा हानोपायः
-tasya saptadhā prāntabhūmiḥ prajñā (Sadhana Pada 27)
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
-yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ (Sadhana Pada 28)
-योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः
-yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'ṣṭāvaṅgāni (Sadhana Pada 29)
-यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि
-Lecture by Swami Tattwamayananda on February 14, 2021. Cosponsored by the Stanford Hindu Students Association.
show less
Information
Author Vedanta Society, San Francisco
Website -
Tags

Looks like you don't have any active episode

Browse Spreaker Catalogue to discover great new content

Current

Looks like you don't have any episodes in your queue

Browse Spreaker Catalogue to discover great new content

Next Up

Episode Cover Episode Cover

It's so quiet here...

Time to discover new episodes!

Discover
Your Library
Search