00:00
79:39
-dhyāna hēyāstad vr̥ttayaḥ (Sadhana Pada 11)
-ध्यानहेयास्तद्वृत्तयः
-klēśamūlaḥ karmāśayō dr̥ṣṭādr̥ṣṭa-janmavedanīyaḥ (Sadhana Pada 12)
-क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
-sati mūle tadvipāko jātyāyurbhogāḥ (Sadhana Pada 13)
-सति मूले तद्विपाको जात्यायुर्भोगाः
-te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt (Sadhana Pada 14)
-ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्
-pariṇāmatāpa-saṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ (Sadhana Pada 15)
-परिणामताप-संस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः
Lecture by Swami Tattwamayananda on January 17, 2021. Cosponsored by the Stanford Hindu Students Association.
-dhyāna hēyāstad vr̥ttayaḥ (Sadhana Pada 11) -ध्यानहेयास्तद्वृत्तयः -klēśamūlaḥ karmāśayō dr̥ṣṭādr̥ṣṭa-janmavedanīyaḥ (Sadhana Pada 12) -क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः -sati mūle tadvipāko jātyāyurbhogāḥ (Sadhana Pada 13) -सति मूले तद्विपाको जात्यायुर्भोगाः -te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt (Sadhana Pada 14) -ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् -pariṇāmatāpa-saṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ (Sadhana Pada 15) -परिणामताप-संस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः Lecture by Swami Tattwamayananda on January 17, 2021. Cosponsored by the Stanford Hindu Students Association. read more read less

3 years ago #asana, #enlightenment, #happiness, #hinduism, #meditation, #mind, #mindfulness, #patanjali, #ramakrishna, #shankara, #vedanta, #vivekananda, #yoga